Declension table of ?pralopa

Deva

MasculineSingularDualPlural
Nominativepralopaḥ pralopau pralopāḥ
Vocativepralopa pralopau pralopāḥ
Accusativepralopam pralopau pralopān
Instrumentalpralopena pralopābhyām pralopaiḥ pralopebhiḥ
Dativepralopāya pralopābhyām pralopebhyaḥ
Ablativepralopāt pralopābhyām pralopebhyaḥ
Genitivepralopasya pralopayoḥ pralopānām
Locativepralope pralopayoḥ pralopeṣu

Compound pralopa -

Adverb -pralopam -pralopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria