Declension table of ?praloṭhitā

Deva

FeminineSingularDualPlural
Nominativepraloṭhitā praloṭhite praloṭhitāḥ
Vocativepraloṭhite praloṭhite praloṭhitāḥ
Accusativepraloṭhitām praloṭhite praloṭhitāḥ
Instrumentalpraloṭhitayā praloṭhitābhyām praloṭhitābhiḥ
Dativepraloṭhitāyai praloṭhitābhyām praloṭhitābhyaḥ
Ablativepraloṭhitāyāḥ praloṭhitābhyām praloṭhitābhyaḥ
Genitivepraloṭhitāyāḥ praloṭhitayoḥ praloṭhitānām
Locativepraloṭhitāyām praloṭhitayoḥ praloṭhitāsu

Adverb -praloṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria