Declension table of ?praloṭhita

Deva

MasculineSingularDualPlural
Nominativepraloṭhitaḥ praloṭhitau praloṭhitāḥ
Vocativepraloṭhita praloṭhitau praloṭhitāḥ
Accusativepraloṭhitam praloṭhitau praloṭhitān
Instrumentalpraloṭhitena praloṭhitābhyām praloṭhitaiḥ praloṭhitebhiḥ
Dativepraloṭhitāya praloṭhitābhyām praloṭhitebhyaḥ
Ablativepraloṭhitāt praloṭhitābhyām praloṭhitebhyaḥ
Genitivepraloṭhitasya praloṭhitayoḥ praloṭhitānām
Locativepraloṭhite praloṭhitayoḥ praloṭhiteṣu

Compound praloṭhita -

Adverb -praloṭhitam -praloṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria