Declension table of ?praloṭhana

Deva

NeuterSingularDualPlural
Nominativepraloṭhanam praloṭhane praloṭhanāni
Vocativepraloṭhana praloṭhane praloṭhanāni
Accusativepraloṭhanam praloṭhane praloṭhanāni
Instrumentalpraloṭhanena praloṭhanābhyām praloṭhanaiḥ
Dativepraloṭhanāya praloṭhanābhyām praloṭhanebhyaḥ
Ablativepraloṭhanāt praloṭhanābhyām praloṭhanebhyaḥ
Genitivepraloṭhanasya praloṭhanayoḥ praloṭhanānām
Locativepraloṭhane praloṭhanayoḥ praloṭhaneṣu

Compound praloṭhana -

Adverb -praloṭhanam -praloṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria