Declension table of ?pralipta

Deva

NeuterSingularDualPlural
Nominativepraliptam pralipte praliptāni
Vocativepralipta pralipte praliptāni
Accusativepraliptam pralipte praliptāni
Instrumentalpraliptena praliptābhyām praliptaiḥ
Dativepraliptāya praliptābhyām praliptebhyaḥ
Ablativepraliptāt praliptābhyām praliptebhyaḥ
Genitivepraliptasya praliptayoḥ praliptānām
Locativepralipte praliptayoḥ pralipteṣu

Compound pralipta -

Adverb -praliptam -praliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria