Declension table of ?pralipta

Deva

MasculineSingularDualPlural
Nominativepraliptaḥ praliptau praliptāḥ
Vocativepralipta praliptau praliptāḥ
Accusativepraliptam praliptau praliptān
Instrumentalpraliptena praliptābhyām praliptaiḥ praliptebhiḥ
Dativepraliptāya praliptābhyām praliptebhyaḥ
Ablativepraliptāt praliptābhyām praliptebhyaḥ
Genitivepraliptasya praliptayoḥ praliptānām
Locativepralipte praliptayoḥ pralipteṣu

Compound pralipta -

Adverb -praliptam -praliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria