Declension table of ?pralipa

Deva

NeuterSingularDualPlural
Nominativepralipam pralipe pralipāni
Vocativepralipa pralipe pralipāni
Accusativepralipam pralipe pralipāni
Instrumentalpralipena pralipābhyām pralipaiḥ
Dativepralipāya pralipābhyām pralipebhyaḥ
Ablativepralipāt pralipābhyām pralipebhyaḥ
Genitivepralipasya pralipayoḥ pralipānām
Locativepralipe pralipayoḥ pralipeṣu

Compound pralipa -

Adverb -pralipam -pralipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria