Declension table of ?praleha

Deva

MasculineSingularDualPlural
Nominativepralehaḥ pralehau pralehāḥ
Vocativepraleha pralehau pralehāḥ
Accusativepraleham pralehau pralehān
Instrumentalpralehena pralehābhyām pralehaiḥ pralehebhiḥ
Dativepralehāya pralehābhyām pralehebhyaḥ
Ablativepralehāt pralehābhyām pralehebhyaḥ
Genitivepralehasya pralehayoḥ pralehānām
Locativepralehe pralehayoḥ praleheṣu

Compound praleha -

Adverb -praleham -pralehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria