Declension table of ?pralayāntagā

Deva

FeminineSingularDualPlural
Nominativepralayāntagā pralayāntage pralayāntagāḥ
Vocativepralayāntage pralayāntage pralayāntagāḥ
Accusativepralayāntagām pralayāntage pralayāntagāḥ
Instrumentalpralayāntagayā pralayāntagābhyām pralayāntagābhiḥ
Dativepralayāntagāyai pralayāntagābhyām pralayāntagābhyaḥ
Ablativepralayāntagāyāḥ pralayāntagābhyām pralayāntagābhyaḥ
Genitivepralayāntagāyāḥ pralayāntagayoḥ pralayāntagānām
Locativepralayāntagāyām pralayāntagayoḥ pralayāntagāsu

Adverb -pralayāntagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria