Declension table of ?pralayāntaga

Deva

NeuterSingularDualPlural
Nominativepralayāntagam pralayāntage pralayāntagāni
Vocativepralayāntaga pralayāntage pralayāntagāni
Accusativepralayāntagam pralayāntage pralayāntagāni
Instrumentalpralayāntagena pralayāntagābhyām pralayāntagaiḥ
Dativepralayāntagāya pralayāntagābhyām pralayāntagebhyaḥ
Ablativepralayāntagāt pralayāntagābhyām pralayāntagebhyaḥ
Genitivepralayāntagasya pralayāntagayoḥ pralayāntagānām
Locativepralayāntage pralayāntagayoḥ pralayāntageṣu

Compound pralayāntaga -

Adverb -pralayāntagam -pralayāntagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria