Declension table of ?pralayāntaga

Deva

MasculineSingularDualPlural
Nominativepralayāntagaḥ pralayāntagau pralayāntagāḥ
Vocativepralayāntaga pralayāntagau pralayāntagāḥ
Accusativepralayāntagam pralayāntagau pralayāntagān
Instrumentalpralayāntagena pralayāntagābhyām pralayāntagaiḥ pralayāntagebhiḥ
Dativepralayāntagāya pralayāntagābhyām pralayāntagebhyaḥ
Ablativepralayāntagāt pralayāntagābhyām pralayāntagebhyaḥ
Genitivepralayāntagasya pralayāntagayoḥ pralayāntagānām
Locativepralayāntage pralayāntagayoḥ pralayāntageṣu

Compound pralayāntaga -

Adverb -pralayāntagam -pralayāntagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria