Declension table of ?pralavana

Deva

NeuterSingularDualPlural
Nominativepralavanam pralavane pralavanāni
Vocativepralavana pralavane pralavanāni
Accusativepralavanam pralavane pralavanāni
Instrumentalpralavanena pralavanābhyām pralavanaiḥ
Dativepralavanāya pralavanābhyām pralavanebhyaḥ
Ablativepralavanāt pralavanābhyām pralavanebhyaḥ
Genitivepralavanasya pralavanayoḥ pralavanānām
Locativepralavane pralavanayoḥ pralavaneṣu

Compound pralavana -

Adverb -pralavanam -pralavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria