Declension table of ?pralava

Deva

MasculineSingularDualPlural
Nominativepralavaḥ pralavau pralavāḥ
Vocativepralava pralavau pralavāḥ
Accusativepralavam pralavau pralavān
Instrumentalpralavena pralavābhyām pralavaiḥ pralavebhiḥ
Dativepralavāya pralavābhyām pralavebhyaḥ
Ablativepralavāt pralavābhyām pralavebhyaḥ
Genitivepralavasya pralavayoḥ pralavānām
Locativepralave pralavayoḥ pralaveṣu

Compound pralava -

Adverb -pralavam -pralavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria