Declension table of ?pralapitā

Deva

FeminineSingularDualPlural
Nominativepralapitā pralapite pralapitāḥ
Vocativepralapite pralapite pralapitāḥ
Accusativepralapitām pralapite pralapitāḥ
Instrumentalpralapitayā pralapitābhyām pralapitābhiḥ
Dativepralapitāyai pralapitābhyām pralapitābhyaḥ
Ablativepralapitāyāḥ pralapitābhyām pralapitābhyaḥ
Genitivepralapitāyāḥ pralapitayoḥ pralapitānām
Locativepralapitāyām pralapitayoḥ pralapitāsu

Adverb -pralapitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria