Declension table of ?pralamphana

Deva

NeuterSingularDualPlural
Nominativepralamphanam pralamphane pralamphanāni
Vocativepralamphana pralamphane pralamphanāni
Accusativepralamphanam pralamphane pralamphanāni
Instrumentalpralamphanena pralamphanābhyām pralamphanaiḥ
Dativepralamphanāya pralamphanābhyām pralamphanebhyaḥ
Ablativepralamphanāt pralamphanābhyām pralamphanebhyaḥ
Genitivepralamphanasya pralamphanayoḥ pralamphanānām
Locativepralamphane pralamphanayoḥ pralamphaneṣu

Compound pralamphana -

Adverb -pralamphanam -pralamphanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria