Declension table of ?pralambatā

Deva

FeminineSingularDualPlural
Nominativepralambatā pralambate pralambatāḥ
Vocativepralambate pralambate pralambatāḥ
Accusativepralambatām pralambate pralambatāḥ
Instrumentalpralambatayā pralambatābhyām pralambatābhiḥ
Dativepralambatāyai pralambatābhyām pralambatābhyaḥ
Ablativepralambatāyāḥ pralambatābhyām pralambatābhyaḥ
Genitivepralambatāyāḥ pralambatayoḥ pralambatānām
Locativepralambatāyām pralambatayoḥ pralambatāsu

Adverb -pralambatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria