Declension table of ?pralambanāsikā

Deva

FeminineSingularDualPlural
Nominativepralambanāsikā pralambanāsike pralambanāsikāḥ
Vocativepralambanāsike pralambanāsike pralambanāsikāḥ
Accusativepralambanāsikām pralambanāsike pralambanāsikāḥ
Instrumentalpralambanāsikayā pralambanāsikābhyām pralambanāsikābhiḥ
Dativepralambanāsikāyai pralambanāsikābhyām pralambanāsikābhyaḥ
Ablativepralambanāsikāyāḥ pralambanāsikābhyām pralambanāsikābhyaḥ
Genitivepralambanāsikāyāḥ pralambanāsikayoḥ pralambanāsikānām
Locativepralambanāsikāyām pralambanāsikayoḥ pralambanāsikāsu

Adverb -pralambanāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria