Declension table of ?pralambahan

Deva

MasculineSingularDualPlural
Nominativepralambahā pralambahanau pralambahanaḥ
Vocativepralambahan pralambahanau pralambahanaḥ
Accusativepralambahanam pralambahanau pralambaghnaḥ
Instrumentalpralambaghnā pralambahabhyām pralambahabhiḥ
Dativepralambaghne pralambahabhyām pralambahabhyaḥ
Ablativepralambaghnaḥ pralambahabhyām pralambahabhyaḥ
Genitivepralambaghnaḥ pralambaghnoḥ pralambaghnām
Locativepralambahani pralambaghni pralambaghnoḥ pralambahasu

Adverb -pralambahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria