Declension table of ?pralambaghna

Deva

MasculineSingularDualPlural
Nominativepralambaghnaḥ pralambaghnau pralambaghnāḥ
Vocativepralambaghna pralambaghnau pralambaghnāḥ
Accusativepralambaghnam pralambaghnau pralambaghnān
Instrumentalpralambaghnena pralambaghnābhyām pralambaghnaiḥ pralambaghnebhiḥ
Dativepralambaghnāya pralambaghnābhyām pralambaghnebhyaḥ
Ablativepralambaghnāt pralambaghnābhyām pralambaghnebhyaḥ
Genitivepralambaghnasya pralambaghnayoḥ pralambaghnānām
Locativepralambaghne pralambaghnayoḥ pralambaghneṣu

Compound pralambaghna -

Adverb -pralambaghnam -pralambaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria