Declension table of ?pralambabhujā

Deva

FeminineSingularDualPlural
Nominativepralambabhujā pralambabhuje pralambabhujāḥ
Vocativepralambabhuje pralambabhuje pralambabhujāḥ
Accusativepralambabhujām pralambabhuje pralambabhujāḥ
Instrumentalpralambabhujayā pralambabhujābhyām pralambabhujābhiḥ
Dativepralambabhujāyai pralambabhujābhyām pralambabhujābhyaḥ
Ablativepralambabhujāyāḥ pralambabhujābhyām pralambabhujābhyaḥ
Genitivepralambabhujāyāḥ pralambabhujayoḥ pralambabhujānām
Locativepralambabhujāyām pralambabhujayoḥ pralambabhujāsu

Adverb -pralambabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria