Declension table of ?pralambabhuja

Deva

MasculineSingularDualPlural
Nominativepralambabhujaḥ pralambabhujau pralambabhujāḥ
Vocativepralambabhuja pralambabhujau pralambabhujāḥ
Accusativepralambabhujam pralambabhujau pralambabhujān
Instrumentalpralambabhujena pralambabhujābhyām pralambabhujaiḥ pralambabhujebhiḥ
Dativepralambabhujāya pralambabhujābhyām pralambabhujebhyaḥ
Ablativepralambabhujāt pralambabhujābhyām pralambabhujebhyaḥ
Genitivepralambabhujasya pralambabhujayoḥ pralambabhujānām
Locativepralambabhuje pralambabhujayoḥ pralambabhujeṣu

Compound pralambabhuja -

Adverb -pralambabhujam -pralambabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria