Declension table of ?pralambabāhutā

Deva

FeminineSingularDualPlural
Nominativepralambabāhutā pralambabāhute pralambabāhutāḥ
Vocativepralambabāhute pralambabāhute pralambabāhutāḥ
Accusativepralambabāhutām pralambabāhute pralambabāhutāḥ
Instrumentalpralambabāhutayā pralambabāhutābhyām pralambabāhutābhiḥ
Dativepralambabāhutāyai pralambabāhutābhyām pralambabāhutābhyaḥ
Ablativepralambabāhutāyāḥ pralambabāhutābhyām pralambabāhutābhyaḥ
Genitivepralambabāhutāyāḥ pralambabāhutayoḥ pralambabāhutānām
Locativepralambabāhutāyām pralambabāhutayoḥ pralambabāhutāsu

Adverb -pralambabāhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria