Declension table of pralambabāhu

Deva

MasculineSingularDualPlural
Nominativepralambabāhuḥ pralambabāhū pralambabāhavaḥ
Vocativepralambabāho pralambabāhū pralambabāhavaḥ
Accusativepralambabāhum pralambabāhū pralambabāhūn
Instrumentalpralambabāhunā pralambabāhubhyām pralambabāhubhiḥ
Dativepralambabāhave pralambabāhubhyām pralambabāhubhyaḥ
Ablativepralambabāhoḥ pralambabāhubhyām pralambabāhubhyaḥ
Genitivepralambabāhoḥ pralambabāhvoḥ pralambabāhūnām
Locativepralambabāhau pralambabāhvoḥ pralambabāhuṣu

Compound pralambabāhu -

Adverb -pralambabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria