Declension table of pralambāri

Deva

MasculineSingularDualPlural
Nominativepralambāriḥ pralambārī pralambārayaḥ
Vocativepralambāre pralambārī pralambārayaḥ
Accusativepralambārim pralambārī pralambārīn
Instrumentalpralambāriṇā pralambāribhyām pralambāribhiḥ
Dativepralambāraye pralambāribhyām pralambāribhyaḥ
Ablativepralambāreḥ pralambāribhyām pralambāribhyaḥ
Genitivepralambāreḥ pralambāryoḥ pralambārīṇām
Locativepralambārau pralambāryoḥ pralambāriṣu

Compound pralambāri -

Adverb -pralambāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria