Declension table of ?pralaghutā

Deva

FeminineSingularDualPlural
Nominativepralaghutā pralaghute pralaghutāḥ
Vocativepralaghute pralaghute pralaghutāḥ
Accusativepralaghutām pralaghute pralaghutāḥ
Instrumentalpralaghutayā pralaghutābhyām pralaghutābhiḥ
Dativepralaghutāyai pralaghutābhyām pralaghutābhyaḥ
Ablativepralaghutāyāḥ pralaghutābhyām pralaghutābhyaḥ
Genitivepralaghutāyāḥ pralaghutayoḥ pralaghutānām
Locativepralaghutāyām pralaghutayoḥ pralaghutāsu

Adverb -pralaghutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria