Declension table of ?pralāpitva

Deva

NeuterSingularDualPlural
Nominativepralāpitvam pralāpitve pralāpitvāni
Vocativepralāpitva pralāpitve pralāpitvāni
Accusativepralāpitvam pralāpitve pralāpitvāni
Instrumentalpralāpitvena pralāpitvābhyām pralāpitvaiḥ
Dativepralāpitvāya pralāpitvābhyām pralāpitvebhyaḥ
Ablativepralāpitvāt pralāpitvābhyām pralāpitvebhyaḥ
Genitivepralāpitvasya pralāpitvayoḥ pralāpitvānām
Locativepralāpitve pralāpitvayoḥ pralāpitveṣu

Compound pralāpitva -

Adverb -pralāpitvam -pralāpitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria