Declension table of ?pralāpitā

Deva

FeminineSingularDualPlural
Nominativepralāpitā pralāpite pralāpitāḥ
Vocativepralāpite pralāpite pralāpitāḥ
Accusativepralāpitām pralāpite pralāpitāḥ
Instrumentalpralāpitayā pralāpitābhyām pralāpitābhiḥ
Dativepralāpitāyai pralāpitābhyām pralāpitābhyaḥ
Ablativepralāpitāyāḥ pralāpitābhyām pralāpitābhyaḥ
Genitivepralāpitāyāḥ pralāpitayoḥ pralāpitānām
Locativepralāpitāyām pralāpitayoḥ pralāpitāsu

Adverb -pralāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria