Declension table of ?pralāpavat

Deva

NeuterSingularDualPlural
Nominativepralāpavat pralāpavantī pralāpavatī pralāpavanti
Vocativepralāpavat pralāpavantī pralāpavatī pralāpavanti
Accusativepralāpavat pralāpavantī pralāpavatī pralāpavanti
Instrumentalpralāpavatā pralāpavadbhyām pralāpavadbhiḥ
Dativepralāpavate pralāpavadbhyām pralāpavadbhyaḥ
Ablativepralāpavataḥ pralāpavadbhyām pralāpavadbhyaḥ
Genitivepralāpavataḥ pralāpavatoḥ pralāpavatām
Locativepralāpavati pralāpavatoḥ pralāpavatsu

Adverb -pralāpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria