Declension table of ?pralāpavat

Deva

MasculineSingularDualPlural
Nominativepralāpavān pralāpavantau pralāpavantaḥ
Vocativepralāpavan pralāpavantau pralāpavantaḥ
Accusativepralāpavantam pralāpavantau pralāpavataḥ
Instrumentalpralāpavatā pralāpavadbhyām pralāpavadbhiḥ
Dativepralāpavate pralāpavadbhyām pralāpavadbhyaḥ
Ablativepralāpavataḥ pralāpavadbhyām pralāpavadbhyaḥ
Genitivepralāpavataḥ pralāpavatoḥ pralāpavatām
Locativepralāpavati pralāpavatoḥ pralāpavatsu

Compound pralāpavat -

Adverb -pralāpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria