Declension table of ?pralāpaikamayī

Deva

FeminineSingularDualPlural
Nominativepralāpaikamayī pralāpaikamayyau pralāpaikamayyaḥ
Vocativepralāpaikamayi pralāpaikamayyau pralāpaikamayyaḥ
Accusativepralāpaikamayīm pralāpaikamayyau pralāpaikamayīḥ
Instrumentalpralāpaikamayyā pralāpaikamayībhyām pralāpaikamayībhiḥ
Dativepralāpaikamayyai pralāpaikamayībhyām pralāpaikamayībhyaḥ
Ablativepralāpaikamayyāḥ pralāpaikamayībhyām pralāpaikamayībhyaḥ
Genitivepralāpaikamayyāḥ pralāpaikamayyoḥ pralāpaikamayīnām
Locativepralāpaikamayyām pralāpaikamayyoḥ pralāpaikamayīṣu

Compound pralāpaikamayi - pralāpaikamayī -

Adverb -pralāpaikamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria