Declension table of ?pralāpaikamaya

Deva

MasculineSingularDualPlural
Nominativepralāpaikamayaḥ pralāpaikamayau pralāpaikamayāḥ
Vocativepralāpaikamaya pralāpaikamayau pralāpaikamayāḥ
Accusativepralāpaikamayam pralāpaikamayau pralāpaikamayān
Instrumentalpralāpaikamayena pralāpaikamayābhyām pralāpaikamayaiḥ pralāpaikamayebhiḥ
Dativepralāpaikamayāya pralāpaikamayābhyām pralāpaikamayebhyaḥ
Ablativepralāpaikamayāt pralāpaikamayābhyām pralāpaikamayebhyaḥ
Genitivepralāpaikamayasya pralāpaikamayayoḥ pralāpaikamayānām
Locativepralāpaikamaye pralāpaikamayayoḥ pralāpaikamayeṣu

Compound pralāpaikamaya -

Adverb -pralāpaikamayam -pralāpaikamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria