Declension table of ?prakvātha

Deva

MasculineSingularDualPlural
Nominativeprakvāthaḥ prakvāthau prakvāthāḥ
Vocativeprakvātha prakvāthau prakvāthāḥ
Accusativeprakvātham prakvāthau prakvāthān
Instrumentalprakvāthena prakvāthābhyām prakvāthaiḥ prakvāthebhiḥ
Dativeprakvāthāya prakvāthābhyām prakvāthebhyaḥ
Ablativeprakvāthāt prakvāthābhyām prakvāthebhyaḥ
Genitiveprakvāthasya prakvāthayoḥ prakvāthānām
Locativeprakvāthe prakvāthayoḥ prakvātheṣu

Compound prakvātha -

Adverb -prakvātham -prakvāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria