Declension table of ?prakvāṇa

Deva

MasculineSingularDualPlural
Nominativeprakvāṇaḥ prakvāṇau prakvāṇāḥ
Vocativeprakvāṇa prakvāṇau prakvāṇāḥ
Accusativeprakvāṇam prakvāṇau prakvāṇān
Instrumentalprakvāṇena prakvāṇābhyām prakvāṇaiḥ prakvāṇebhiḥ
Dativeprakvāṇāya prakvāṇābhyām prakvāṇebhyaḥ
Ablativeprakvāṇāt prakvāṇābhyām prakvāṇebhyaḥ
Genitiveprakvāṇasya prakvāṇayoḥ prakvāṇānām
Locativeprakvāṇe prakvāṇayoḥ prakvāṇeṣu

Compound prakvāṇa -

Adverb -prakvāṇam -prakvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria