Declension table of ?prakvaṇa

Deva

MasculineSingularDualPlural
Nominativeprakvaṇaḥ prakvaṇau prakvaṇāḥ
Vocativeprakvaṇa prakvaṇau prakvaṇāḥ
Accusativeprakvaṇam prakvaṇau prakvaṇān
Instrumentalprakvaṇena prakvaṇābhyām prakvaṇaiḥ prakvaṇebhiḥ
Dativeprakvaṇāya prakvaṇābhyām prakvaṇebhyaḥ
Ablativeprakvaṇāt prakvaṇābhyām prakvaṇebhyaḥ
Genitiveprakvaṇasya prakvaṇayoḥ prakvaṇānām
Locativeprakvaṇe prakvaṇayoḥ prakvaṇeṣu

Compound prakvaṇa -

Adverb -prakvaṇam -prakvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria