Declension table of ?prakuñca

Deva

MasculineSingularDualPlural
Nominativeprakuñcaḥ prakuñcau prakuñcāḥ
Vocativeprakuñca prakuñcau prakuñcāḥ
Accusativeprakuñcam prakuñcau prakuñcān
Instrumentalprakuñcena prakuñcābhyām prakuñcaiḥ prakuñcebhiḥ
Dativeprakuñcāya prakuñcābhyām prakuñcebhyaḥ
Ablativeprakuñcāt prakuñcābhyām prakuñcebhyaḥ
Genitiveprakuñcasya prakuñcayoḥ prakuñcānām
Locativeprakuñce prakuñcayoḥ prakuñceṣu

Compound prakuñca -

Adverb -prakuñcam -prakuñcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria