Declension table of ?prakūjana

Deva

NeuterSingularDualPlural
Nominativeprakūjanam prakūjane prakūjanāni
Vocativeprakūjana prakūjane prakūjanāni
Accusativeprakūjanam prakūjane prakūjanāni
Instrumentalprakūjanena prakūjanābhyām prakūjanaiḥ
Dativeprakūjanāya prakūjanābhyām prakūjanebhyaḥ
Ablativeprakūjanāt prakūjanābhyām prakūjanebhyaḥ
Genitiveprakūjanasya prakūjanayoḥ prakūjanānām
Locativeprakūjane prakūjanayoḥ prakūjaneṣu

Compound prakūjana -

Adverb -prakūjanam -prakūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria