Declension table of ?prakūṣmāṇḍī

Deva

FeminineSingularDualPlural
Nominativeprakūṣmāṇḍī prakūṣmāṇḍyau prakūṣmāṇḍyaḥ
Vocativeprakūṣmāṇḍi prakūṣmāṇḍyau prakūṣmāṇḍyaḥ
Accusativeprakūṣmāṇḍīm prakūṣmāṇḍyau prakūṣmāṇḍīḥ
Instrumentalprakūṣmāṇḍyā prakūṣmāṇḍībhyām prakūṣmāṇḍībhiḥ
Dativeprakūṣmāṇḍyai prakūṣmāṇḍībhyām prakūṣmāṇḍībhyaḥ
Ablativeprakūṣmāṇḍyāḥ prakūṣmāṇḍībhyām prakūṣmāṇḍībhyaḥ
Genitiveprakūṣmāṇḍyāḥ prakūṣmāṇḍyoḥ prakūṣmāṇḍīnām
Locativeprakūṣmāṇḍyām prakūṣmāṇḍyoḥ prakūṣmāṇḍīṣu

Compound prakūṣmāṇḍi - prakūṣmāṇḍī -

Adverb -prakūṣmāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria