Declension table of ?prakuthita

Deva

NeuterSingularDualPlural
Nominativeprakuthitam prakuthite prakuthitāni
Vocativeprakuthita prakuthite prakuthitāni
Accusativeprakuthitam prakuthite prakuthitāni
Instrumentalprakuthitena prakuthitābhyām prakuthitaiḥ
Dativeprakuthitāya prakuthitābhyām prakuthitebhyaḥ
Ablativeprakuthitāt prakuthitābhyām prakuthitebhyaḥ
Genitiveprakuthitasya prakuthitayoḥ prakuthitānām
Locativeprakuthite prakuthitayoḥ prakuthiteṣu

Compound prakuthita -

Adverb -prakuthitam -prakuthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria