Declension table of ?prakuthita

Deva

MasculineSingularDualPlural
Nominativeprakuthitaḥ prakuthitau prakuthitāḥ
Vocativeprakuthita prakuthitau prakuthitāḥ
Accusativeprakuthitam prakuthitau prakuthitān
Instrumentalprakuthitena prakuthitābhyām prakuthitaiḥ prakuthitebhiḥ
Dativeprakuthitāya prakuthitābhyām prakuthitebhyaḥ
Ablativeprakuthitāt prakuthitābhyām prakuthitebhyaḥ
Genitiveprakuthitasya prakuthitayoḥ prakuthitānām
Locativeprakuthite prakuthitayoḥ prakuthiteṣu

Compound prakuthita -

Adverb -prakuthitam -prakuthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria