Declension table of ?prakupta

Deva

NeuterSingularDualPlural
Nominativeprakuptam prakupte prakuptāni
Vocativeprakupta prakupte prakuptāni
Accusativeprakuptam prakupte prakuptāni
Instrumentalprakuptena prakuptābhyām prakuptaiḥ
Dativeprakuptāya prakuptābhyām prakuptebhyaḥ
Ablativeprakuptāt prakuptābhyām prakuptebhyaḥ
Genitiveprakuptasya prakuptayoḥ prakuptānām
Locativeprakupte prakuptayoḥ prakupteṣu

Compound prakupta -

Adverb -prakuptam -prakuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria