Declension table of ?prakubratā

Deva

FeminineSingularDualPlural
Nominativeprakubratā prakubrate prakubratāḥ
Vocativeprakubrate prakubrate prakubratāḥ
Accusativeprakubratām prakubrate prakubratāḥ
Instrumentalprakubratayā prakubratābhyām prakubratābhiḥ
Dativeprakubratāyai prakubratābhyām prakubratābhyaḥ
Ablativeprakubratāyāḥ prakubratābhyām prakubratābhyaḥ
Genitiveprakubratāyāḥ prakubratayoḥ prakubratānām
Locativeprakubratāyām prakubratayoḥ prakubratāsu

Adverb -prakubratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria