Declension table of ?prakrośa

Deva

MasculineSingularDualPlural
Nominativeprakrośaḥ prakrośau prakrośāḥ
Vocativeprakrośa prakrośau prakrośāḥ
Accusativeprakrośam prakrośau prakrośān
Instrumentalprakrośena prakrośābhyām prakrośaiḥ prakrośebhiḥ
Dativeprakrośāya prakrośābhyām prakrośebhyaḥ
Ablativeprakrośāt prakrośābhyām prakrośebhyaḥ
Genitiveprakrośasya prakrośayoḥ prakrośānām
Locativeprakrośe prakrośayoḥ prakrośeṣu

Compound prakrośa -

Adverb -prakrośam -prakrośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria