Declension table of ?prakriyāñjanaṭīkā

Deva

FeminineSingularDualPlural
Nominativeprakriyāñjanaṭīkā prakriyāñjanaṭīke prakriyāñjanaṭīkāḥ
Vocativeprakriyāñjanaṭīke prakriyāñjanaṭīke prakriyāñjanaṭīkāḥ
Accusativeprakriyāñjanaṭīkām prakriyāñjanaṭīke prakriyāñjanaṭīkāḥ
Instrumentalprakriyāñjanaṭīkayā prakriyāñjanaṭīkābhyām prakriyāñjanaṭīkābhiḥ
Dativeprakriyāñjanaṭīkāyai prakriyāñjanaṭīkābhyām prakriyāñjanaṭīkābhyaḥ
Ablativeprakriyāñjanaṭīkāyāḥ prakriyāñjanaṭīkābhyām prakriyāñjanaṭīkābhyaḥ
Genitiveprakriyāñjanaṭīkāyāḥ prakriyāñjanaṭīkayoḥ prakriyāñjanaṭīkānām
Locativeprakriyāñjanaṭīkāyām prakriyāñjanaṭīkayoḥ prakriyāñjanaṭīkāsu

Adverb -prakriyāñjanaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria