Declension table of ?prakriyāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativeprakriyāsaṅgrahaḥ prakriyāsaṅgrahau prakriyāsaṅgrahāḥ
Vocativeprakriyāsaṅgraha prakriyāsaṅgrahau prakriyāsaṅgrahāḥ
Accusativeprakriyāsaṅgraham prakriyāsaṅgrahau prakriyāsaṅgrahān
Instrumentalprakriyāsaṅgraheṇa prakriyāsaṅgrahābhyām prakriyāsaṅgrahaiḥ prakriyāsaṅgrahebhiḥ
Dativeprakriyāsaṅgrahāya prakriyāsaṅgrahābhyām prakriyāsaṅgrahebhyaḥ
Ablativeprakriyāsaṅgrahāt prakriyāsaṅgrahābhyām prakriyāsaṅgrahebhyaḥ
Genitiveprakriyāsaṅgrahasya prakriyāsaṅgrahayoḥ prakriyāsaṅgrahāṇām
Locativeprakriyāsaṅgrahe prakriyāsaṅgrahayoḥ prakriyāsaṅgraheṣu

Compound prakriyāsaṅgraha -

Adverb -prakriyāsaṅgraham -prakriyāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria