Declension table of ?prakriyārūpāvalī

Deva

FeminineSingularDualPlural
Nominativeprakriyārūpāvalī prakriyārūpāvalyau prakriyārūpāvalyaḥ
Vocativeprakriyārūpāvali prakriyārūpāvalyau prakriyārūpāvalyaḥ
Accusativeprakriyārūpāvalīm prakriyārūpāvalyau prakriyārūpāvalīḥ
Instrumentalprakriyārūpāvalyā prakriyārūpāvalībhyām prakriyārūpāvalībhiḥ
Dativeprakriyārūpāvalyai prakriyārūpāvalībhyām prakriyārūpāvalībhyaḥ
Ablativeprakriyārūpāvalyāḥ prakriyārūpāvalībhyām prakriyārūpāvalībhyaḥ
Genitiveprakriyārūpāvalyāḥ prakriyārūpāvalyoḥ prakriyārūpāvalīnām
Locativeprakriyārūpāvalyām prakriyārūpāvalyoḥ prakriyārūpāvalīṣu

Compound prakriyārūpāvali - prakriyārūpāvalī -

Adverb -prakriyārūpāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria