Declension table of ?prakriyāratna

Deva

NeuterSingularDualPlural
Nominativeprakriyāratnam prakriyāratne prakriyāratnāni
Vocativeprakriyāratna prakriyāratne prakriyāratnāni
Accusativeprakriyāratnam prakriyāratne prakriyāratnāni
Instrumentalprakriyāratnena prakriyāratnābhyām prakriyāratnaiḥ
Dativeprakriyāratnāya prakriyāratnābhyām prakriyāratnebhyaḥ
Ablativeprakriyāratnāt prakriyāratnābhyām prakriyāratnebhyaḥ
Genitiveprakriyāratnasya prakriyāratnayoḥ prakriyāratnānām
Locativeprakriyāratne prakriyāratnayoḥ prakriyāratneṣu

Compound prakriyāratna -

Adverb -prakriyāratnam -prakriyāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria