Declension table of ?prakriyārṇava

Deva

MasculineSingularDualPlural
Nominativeprakriyārṇavaḥ prakriyārṇavau prakriyārṇavāḥ
Vocativeprakriyārṇava prakriyārṇavau prakriyārṇavāḥ
Accusativeprakriyārṇavam prakriyārṇavau prakriyārṇavān
Instrumentalprakriyārṇavena prakriyārṇavābhyām prakriyārṇavaiḥ prakriyārṇavebhiḥ
Dativeprakriyārṇavāya prakriyārṇavābhyām prakriyārṇavebhyaḥ
Ablativeprakriyārṇavāt prakriyārṇavābhyām prakriyārṇavebhyaḥ
Genitiveprakriyārṇavasya prakriyārṇavayoḥ prakriyārṇavānām
Locativeprakriyārṇave prakriyārṇavayoḥ prakriyārṇaveṣu

Compound prakriyārṇava -

Adverb -prakriyārṇavam -prakriyārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria