Declension table of ?prakriyāpradīpa

Deva

MasculineSingularDualPlural
Nominativeprakriyāpradīpaḥ prakriyāpradīpau prakriyāpradīpāḥ
Vocativeprakriyāpradīpa prakriyāpradīpau prakriyāpradīpāḥ
Accusativeprakriyāpradīpam prakriyāpradīpau prakriyāpradīpān
Instrumentalprakriyāpradīpena prakriyāpradīpābhyām prakriyāpradīpaiḥ prakriyāpradīpebhiḥ
Dativeprakriyāpradīpāya prakriyāpradīpābhyām prakriyāpradīpebhyaḥ
Ablativeprakriyāpradīpāt prakriyāpradīpābhyām prakriyāpradīpebhyaḥ
Genitiveprakriyāpradīpasya prakriyāpradīpayoḥ prakriyāpradīpānām
Locativeprakriyāpradīpe prakriyāpradīpayoḥ prakriyāpradīpeṣu

Compound prakriyāpradīpa -

Adverb -prakriyāpradīpam -prakriyāpradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria