Declension table of ?prakrīḍitā

Deva

FeminineSingularDualPlural
Nominativeprakrīḍitā prakrīḍite prakrīḍitāḥ
Vocativeprakrīḍite prakrīḍite prakrīḍitāḥ
Accusativeprakrīḍitām prakrīḍite prakrīḍitāḥ
Instrumentalprakrīḍitayā prakrīḍitābhyām prakrīḍitābhiḥ
Dativeprakrīḍitāyai prakrīḍitābhyām prakrīḍitābhyaḥ
Ablativeprakrīḍitāyāḥ prakrīḍitābhyām prakrīḍitābhyaḥ
Genitiveprakrīḍitāyāḥ prakrīḍitayoḥ prakrīḍitānām
Locativeprakrīḍitāyām prakrīḍitayoḥ prakrīḍitāsu

Adverb -prakrīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria