Declension table of ?prakrīḍita

Deva

NeuterSingularDualPlural
Nominativeprakrīḍitam prakrīḍite prakrīḍitāni
Vocativeprakrīḍita prakrīḍite prakrīḍitāni
Accusativeprakrīḍitam prakrīḍite prakrīḍitāni
Instrumentalprakrīḍitena prakrīḍitābhyām prakrīḍitaiḥ
Dativeprakrīḍitāya prakrīḍitābhyām prakrīḍitebhyaḥ
Ablativeprakrīḍitāt prakrīḍitābhyām prakrīḍitebhyaḥ
Genitiveprakrīḍitasya prakrīḍitayoḥ prakrīḍitānām
Locativeprakrīḍite prakrīḍitayoḥ prakrīḍiteṣu

Compound prakrīḍita -

Adverb -prakrīḍitam -prakrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria